Declension table of ?bhagavattattvadīpikā

Deva

FeminineSingularDualPlural
Nominativebhagavattattvadīpikā bhagavattattvadīpike bhagavattattvadīpikāḥ
Vocativebhagavattattvadīpike bhagavattattvadīpike bhagavattattvadīpikāḥ
Accusativebhagavattattvadīpikām bhagavattattvadīpike bhagavattattvadīpikāḥ
Instrumentalbhagavattattvadīpikayā bhagavattattvadīpikābhyām bhagavattattvadīpikābhiḥ
Dativebhagavattattvadīpikāyai bhagavattattvadīpikābhyām bhagavattattvadīpikābhyaḥ
Ablativebhagavattattvadīpikāyāḥ bhagavattattvadīpikābhyām bhagavattattvadīpikābhyaḥ
Genitivebhagavattattvadīpikāyāḥ bhagavattattvadīpikayoḥ bhagavattattvadīpikānām
Locativebhagavattattvadīpikāyām bhagavattattvadīpikayoḥ bhagavattattvadīpikāsu

Adverb -bhagavattattvadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria