Declension table of ?bhagavattaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhagavattaraḥ | bhagavattarau | bhagavattarāḥ |
Vocative | bhagavattara | bhagavattarau | bhagavattarāḥ |
Accusative | bhagavattaram | bhagavattarau | bhagavattarān |
Instrumental | bhagavattareṇa | bhagavattarābhyām | bhagavattaraiḥ bhagavattarebhiḥ |
Dative | bhagavattarāya | bhagavattarābhyām | bhagavattarebhyaḥ |
Ablative | bhagavattarāt | bhagavattarābhyām | bhagavattarebhyaḥ |
Genitive | bhagavattarasya | bhagavattarayoḥ | bhagavattarāṇām |
Locative | bhagavattare | bhagavattarayoḥ | bhagavattareṣu |