Declension table of ?bhagavattara

Deva

MasculineSingularDualPlural
Nominativebhagavattaraḥ bhagavattarau bhagavattarāḥ
Vocativebhagavattara bhagavattarau bhagavattarāḥ
Accusativebhagavattaram bhagavattarau bhagavattarān
Instrumentalbhagavattareṇa bhagavattarābhyām bhagavattaraiḥ bhagavattarebhiḥ
Dativebhagavattarāya bhagavattarābhyām bhagavattarebhyaḥ
Ablativebhagavattarāt bhagavattarābhyām bhagavattarebhyaḥ
Genitivebhagavattarasya bhagavattarayoḥ bhagavattarāṇām
Locativebhagavattare bhagavattarayoḥ bhagavattareṣu

Compound bhagavattara -

Adverb -bhagavattaram -bhagavattarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria