Declension table of ?bhagavatsvatantratā

Deva

FeminineSingularDualPlural
Nominativebhagavatsvatantratā bhagavatsvatantrate bhagavatsvatantratāḥ
Vocativebhagavatsvatantrate bhagavatsvatantrate bhagavatsvatantratāḥ
Accusativebhagavatsvatantratām bhagavatsvatantrate bhagavatsvatantratāḥ
Instrumentalbhagavatsvatantratayā bhagavatsvatantratābhyām bhagavatsvatantratābhiḥ
Dativebhagavatsvatantratāyai bhagavatsvatantratābhyām bhagavatsvatantratābhyaḥ
Ablativebhagavatsvatantratāyāḥ bhagavatsvatantratābhyām bhagavatsvatantratābhyaḥ
Genitivebhagavatsvatantratāyāḥ bhagavatsvatantratayoḥ bhagavatsvatantratānām
Locativebhagavatsvatantratāyām bhagavatsvatantratayoḥ bhagavatsvatantratāsu

Adverb -bhagavatsvatantratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria