Declension table of ?bhagavatsvarūpaviṣayaśaṅkānirāsa

Deva

MasculineSingularDualPlural
Nominativebhagavatsvarūpaviṣayaśaṅkānirāsaḥ bhagavatsvarūpaviṣayaśaṅkānirāsau bhagavatsvarūpaviṣayaśaṅkānirāsāḥ
Vocativebhagavatsvarūpaviṣayaśaṅkānirāsa bhagavatsvarūpaviṣayaśaṅkānirāsau bhagavatsvarūpaviṣayaśaṅkānirāsāḥ
Accusativebhagavatsvarūpaviṣayaśaṅkānirāsam bhagavatsvarūpaviṣayaśaṅkānirāsau bhagavatsvarūpaviṣayaśaṅkānirāsān
Instrumentalbhagavatsvarūpaviṣayaśaṅkānirāsena bhagavatsvarūpaviṣayaśaṅkānirāsābhyām bhagavatsvarūpaviṣayaśaṅkānirāsaiḥ bhagavatsvarūpaviṣayaśaṅkānirāsebhiḥ
Dativebhagavatsvarūpaviṣayaśaṅkānirāsāya bhagavatsvarūpaviṣayaśaṅkānirāsābhyām bhagavatsvarūpaviṣayaśaṅkānirāsebhyaḥ
Ablativebhagavatsvarūpaviṣayaśaṅkānirāsāt bhagavatsvarūpaviṣayaśaṅkānirāsābhyām bhagavatsvarūpaviṣayaśaṅkānirāsebhyaḥ
Genitivebhagavatsvarūpaviṣayaśaṅkānirāsasya bhagavatsvarūpaviṣayaśaṅkānirāsayoḥ bhagavatsvarūpaviṣayaśaṅkānirāsānām
Locativebhagavatsvarūpaviṣayaśaṅkānirāse bhagavatsvarūpaviṣayaśaṅkānirāsayoḥ bhagavatsvarūpaviṣayaśaṅkānirāseṣu

Compound bhagavatsvarūpaviṣayaśaṅkānirāsa -

Adverb -bhagavatsvarūpaviṣayaśaṅkānirāsam -bhagavatsvarūpaviṣayaśaṅkānirāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria