Declension table of ?bhagavatsvarūpa

Deva

NeuterSingularDualPlural
Nominativebhagavatsvarūpam bhagavatsvarūpe bhagavatsvarūpāṇi
Vocativebhagavatsvarūpa bhagavatsvarūpe bhagavatsvarūpāṇi
Accusativebhagavatsvarūpam bhagavatsvarūpe bhagavatsvarūpāṇi
Instrumentalbhagavatsvarūpeṇa bhagavatsvarūpābhyām bhagavatsvarūpaiḥ
Dativebhagavatsvarūpāya bhagavatsvarūpābhyām bhagavatsvarūpebhyaḥ
Ablativebhagavatsvarūpāt bhagavatsvarūpābhyām bhagavatsvarūpebhyaḥ
Genitivebhagavatsvarūpasya bhagavatsvarūpayoḥ bhagavatsvarūpāṇām
Locativebhagavatsvarūpe bhagavatsvarūpayoḥ bhagavatsvarūpeṣu

Compound bhagavatsvarūpa -

Adverb -bhagavatsvarūpam -bhagavatsvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria