Declension table of ?bhagavatsmṛti

Deva

FeminineSingularDualPlural
Nominativebhagavatsmṛtiḥ bhagavatsmṛtī bhagavatsmṛtayaḥ
Vocativebhagavatsmṛte bhagavatsmṛtī bhagavatsmṛtayaḥ
Accusativebhagavatsmṛtim bhagavatsmṛtī bhagavatsmṛtīḥ
Instrumentalbhagavatsmṛtyā bhagavatsmṛtibhyām bhagavatsmṛtibhiḥ
Dativebhagavatsmṛtyai bhagavatsmṛtaye bhagavatsmṛtibhyām bhagavatsmṛtibhyaḥ
Ablativebhagavatsmṛtyāḥ bhagavatsmṛteḥ bhagavatsmṛtibhyām bhagavatsmṛtibhyaḥ
Genitivebhagavatsmṛtyāḥ bhagavatsmṛteḥ bhagavatsmṛtyoḥ bhagavatsmṛtīnām
Locativebhagavatsmṛtyām bhagavatsmṛtau bhagavatsmṛtyoḥ bhagavatsmṛtiṣu

Compound bhagavatsmṛti -

Adverb -bhagavatsmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria