Declension table of ?bhagavatsamārādhanavidhi

Deva

MasculineSingularDualPlural
Nominativebhagavatsamārādhanavidhiḥ bhagavatsamārādhanavidhī bhagavatsamārādhanavidhayaḥ
Vocativebhagavatsamārādhanavidhe bhagavatsamārādhanavidhī bhagavatsamārādhanavidhayaḥ
Accusativebhagavatsamārādhanavidhim bhagavatsamārādhanavidhī bhagavatsamārādhanavidhīn
Instrumentalbhagavatsamārādhanavidhinā bhagavatsamārādhanavidhibhyām bhagavatsamārādhanavidhibhiḥ
Dativebhagavatsamārādhanavidhaye bhagavatsamārādhanavidhibhyām bhagavatsamārādhanavidhibhyaḥ
Ablativebhagavatsamārādhanavidheḥ bhagavatsamārādhanavidhibhyām bhagavatsamārādhanavidhibhyaḥ
Genitivebhagavatsamārādhanavidheḥ bhagavatsamārādhanavidhyoḥ bhagavatsamārādhanavidhīnām
Locativebhagavatsamārādhanavidhau bhagavatsamārādhanavidhyoḥ bhagavatsamārādhanavidhiṣu

Compound bhagavatsamārādhanavidhi -

Adverb -bhagavatsamārādhanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria