Declension table of ?bhagavatpūjāvidhi

Deva

MasculineSingularDualPlural
Nominativebhagavatpūjāvidhiḥ bhagavatpūjāvidhī bhagavatpūjāvidhayaḥ
Vocativebhagavatpūjāvidhe bhagavatpūjāvidhī bhagavatpūjāvidhayaḥ
Accusativebhagavatpūjāvidhim bhagavatpūjāvidhī bhagavatpūjāvidhīn
Instrumentalbhagavatpūjāvidhinā bhagavatpūjāvidhibhyām bhagavatpūjāvidhibhiḥ
Dativebhagavatpūjāvidhaye bhagavatpūjāvidhibhyām bhagavatpūjāvidhibhyaḥ
Ablativebhagavatpūjāvidheḥ bhagavatpūjāvidhibhyām bhagavatpūjāvidhibhyaḥ
Genitivebhagavatpūjāvidheḥ bhagavatpūjāvidhyoḥ bhagavatpūjāvidhīnām
Locativebhagavatpūjāvidhau bhagavatpūjāvidhyoḥ bhagavatpūjāvidhiṣu

Compound bhagavatpūjāvidhi -

Adverb -bhagavatpūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria