Declension table of ?bhagavatprasādamālā

Deva

FeminineSingularDualPlural
Nominativebhagavatprasādamālā bhagavatprasādamāle bhagavatprasādamālāḥ
Vocativebhagavatprasādamāle bhagavatprasādamāle bhagavatprasādamālāḥ
Accusativebhagavatprasādamālām bhagavatprasādamāle bhagavatprasādamālāḥ
Instrumentalbhagavatprasādamālayā bhagavatprasādamālābhyām bhagavatprasādamālābhiḥ
Dativebhagavatprasādamālāyai bhagavatprasādamālābhyām bhagavatprasādamālābhyaḥ
Ablativebhagavatprasādamālāyāḥ bhagavatprasādamālābhyām bhagavatprasādamālābhyaḥ
Genitivebhagavatprasādamālāyāḥ bhagavatprasādamālayoḥ bhagavatprasādamālānām
Locativebhagavatprasādamālāyām bhagavatprasādamālayoḥ bhagavatprasādamālāsu

Adverb -bhagavatprasādamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria