Declension table of ?bhagavatpādācārya

Deva

MasculineSingularDualPlural
Nominativebhagavatpādācāryaḥ bhagavatpādācāryau bhagavatpādācāryāḥ
Vocativebhagavatpādācārya bhagavatpādācāryau bhagavatpādācāryāḥ
Accusativebhagavatpādācāryam bhagavatpādācāryau bhagavatpādācāryān
Instrumentalbhagavatpādācāryeṇa bhagavatpādācāryābhyām bhagavatpādācāryaiḥ bhagavatpādācāryebhiḥ
Dativebhagavatpādācāryāya bhagavatpādācāryābhyām bhagavatpādācāryebhyaḥ
Ablativebhagavatpādācāryāt bhagavatpādācāryābhyām bhagavatpādācāryebhyaḥ
Genitivebhagavatpādācāryasya bhagavatpādācāryayoḥ bhagavatpādācāryāṇām
Locativebhagavatpādācārye bhagavatpādācāryayoḥ bhagavatpādācāryeṣu

Compound bhagavatpādācārya -

Adverb -bhagavatpādācāryam -bhagavatpādācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria