Declension table of ?bhagavatīsūtra

Deva

NeuterSingularDualPlural
Nominativebhagavatīsūtram bhagavatīsūtre bhagavatīsūtrāṇi
Vocativebhagavatīsūtra bhagavatīsūtre bhagavatīsūtrāṇi
Accusativebhagavatīsūtram bhagavatīsūtre bhagavatīsūtrāṇi
Instrumentalbhagavatīsūtreṇa bhagavatīsūtrābhyām bhagavatīsūtraiḥ
Dativebhagavatīsūtrāya bhagavatīsūtrābhyām bhagavatīsūtrebhyaḥ
Ablativebhagavatīsūtrāt bhagavatīsūtrābhyām bhagavatīsūtrebhyaḥ
Genitivebhagavatīsūtrasya bhagavatīsūtrayoḥ bhagavatīsūtrāṇām
Locativebhagavatīsūtre bhagavatīsūtrayoḥ bhagavatīsūtreṣu

Compound bhagavatīsūtra -

Adverb -bhagavatīsūtram -bhagavatīsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria