Declension table of ?bhagavatīpurāṇa

Deva

NeuterSingularDualPlural
Nominativebhagavatīpurāṇam bhagavatīpurāṇe bhagavatīpurāṇāni
Vocativebhagavatīpurāṇa bhagavatīpurāṇe bhagavatīpurāṇāni
Accusativebhagavatīpurāṇam bhagavatīpurāṇe bhagavatīpurāṇāni
Instrumentalbhagavatīpurāṇena bhagavatīpurāṇābhyām bhagavatīpurāṇaiḥ
Dativebhagavatīpurāṇāya bhagavatīpurāṇābhyām bhagavatīpurāṇebhyaḥ
Ablativebhagavatīpurāṇāt bhagavatīpurāṇābhyām bhagavatīpurāṇebhyaḥ
Genitivebhagavatīpurāṇasya bhagavatīpurāṇayoḥ bhagavatīpurāṇānām
Locativebhagavatīpurāṇe bhagavatīpurāṇayoḥ bhagavatīpurāṇeṣu

Compound bhagavatīpurāṇa -

Adverb -bhagavatīpurāṇam -bhagavatīpurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria