Declension table of ?bhagavatīpadyapuṣpāñjaliDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhagavatīpadyapuṣpāñjaliḥ | bhagavatīpadyapuṣpāñjalī | bhagavatīpadyapuṣpāñjalayaḥ |
Vocative | bhagavatīpadyapuṣpāñjale | bhagavatīpadyapuṣpāñjalī | bhagavatīpadyapuṣpāñjalayaḥ |
Accusative | bhagavatīpadyapuṣpāñjalim | bhagavatīpadyapuṣpāñjalī | bhagavatīpadyapuṣpāñjalīn |
Instrumental | bhagavatīpadyapuṣpāñjalinā | bhagavatīpadyapuṣpāñjalibhyām | bhagavatīpadyapuṣpāñjalibhiḥ |
Dative | bhagavatīpadyapuṣpāñjalaye | bhagavatīpadyapuṣpāñjalibhyām | bhagavatīpadyapuṣpāñjalibhyaḥ |
Ablative | bhagavatīpadyapuṣpāñjaleḥ | bhagavatīpadyapuṣpāñjalibhyām | bhagavatīpadyapuṣpāñjalibhyaḥ |
Genitive | bhagavatīpadyapuṣpāñjaleḥ | bhagavatīpadyapuṣpāñjalyoḥ | bhagavatīpadyapuṣpāñjalīnām |
Locative | bhagavatīpadyapuṣpāñjalau | bhagavatīpadyapuṣpāñjalyoḥ | bhagavatīpadyapuṣpāñjaliṣu |