Declension table of ?bhagavatīdāsa

Deva

MasculineSingularDualPlural
Nominativebhagavatīdāsaḥ bhagavatīdāsau bhagavatīdāsāḥ
Vocativebhagavatīdāsa bhagavatīdāsau bhagavatīdāsāḥ
Accusativebhagavatīdāsam bhagavatīdāsau bhagavatīdāsān
Instrumentalbhagavatīdāsena bhagavatīdāsābhyām bhagavatīdāsaiḥ bhagavatīdāsebhiḥ
Dativebhagavatīdāsāya bhagavatīdāsābhyām bhagavatīdāsebhyaḥ
Ablativebhagavatīdāsāt bhagavatīdāsābhyām bhagavatīdāsebhyaḥ
Genitivebhagavatīdāsasya bhagavatīdāsayoḥ bhagavatīdāsānām
Locativebhagavatīdāse bhagavatīdāsayoḥ bhagavatīdāseṣu

Compound bhagavatīdāsa -

Adverb -bhagavatīdāsam -bhagavatīdāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria