Declension table of bhagavatī

Deva

FeminineSingularDualPlural
Nominativebhagavatī bhagavatyau bhagavatyaḥ
Vocativebhagavati bhagavatyau bhagavatyaḥ
Accusativebhagavatīm bhagavatyau bhagavatīḥ
Instrumentalbhagavatyā bhagavatībhyām bhagavatībhiḥ
Dativebhagavatyai bhagavatībhyām bhagavatībhyaḥ
Ablativebhagavatyāḥ bhagavatībhyām bhagavatībhyaḥ
Genitivebhagavatyāḥ bhagavatyoḥ bhagavatīnām
Locativebhagavatyām bhagavatyoḥ bhagavatīṣu

Compound bhagavati - bhagavatī -

Adverb -bhagavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria