Declension table of ?bhagavatā

Deva

FeminineSingularDualPlural
Nominativebhagavatā bhagavate bhagavatāḥ
Vocativebhagavate bhagavate bhagavatāḥ
Accusativebhagavatām bhagavate bhagavatāḥ
Instrumentalbhagavatayā bhagavatābhyām bhagavatābhiḥ
Dativebhagavatāyai bhagavatābhyām bhagavatābhyaḥ
Ablativebhagavatāyāḥ bhagavatābhyām bhagavatābhyaḥ
Genitivebhagavatāyāḥ bhagavatayoḥ bhagavatānām
Locativebhagavatāyām bhagavatayoḥ bhagavatāsu

Adverb -bhagavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria