Declension table of ?bhagavannāmamāhātmya

Deva

NeuterSingularDualPlural
Nominativebhagavannāmamāhātmyam bhagavannāmamāhātmye bhagavannāmamāhātmyāni
Vocativebhagavannāmamāhātmya bhagavannāmamāhātmye bhagavannāmamāhātmyāni
Accusativebhagavannāmamāhātmyam bhagavannāmamāhātmye bhagavannāmamāhātmyāni
Instrumentalbhagavannāmamāhātmyena bhagavannāmamāhātmyābhyām bhagavannāmamāhātmyaiḥ
Dativebhagavannāmamāhātmyāya bhagavannāmamāhātmyābhyām bhagavannāmamāhātmyebhyaḥ
Ablativebhagavannāmamāhātmyāt bhagavannāmamāhātmyābhyām bhagavannāmamāhātmyebhyaḥ
Genitivebhagavannāmamāhātmyasya bhagavannāmamāhātmyayoḥ bhagavannāmamāhātmyānām
Locativebhagavannāmamāhātmye bhagavannāmamāhātmyayoḥ bhagavannāmamāhātmyeṣu

Compound bhagavannāmamāhātmya -

Adverb -bhagavannāmamāhātmyam -bhagavannāmamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria