Declension table of ?bhagavannāmakaumudī

Deva

FeminineSingularDualPlural
Nominativebhagavannāmakaumudī bhagavannāmakaumudyau bhagavannāmakaumudyaḥ
Vocativebhagavannāmakaumudi bhagavannāmakaumudyau bhagavannāmakaumudyaḥ
Accusativebhagavannāmakaumudīm bhagavannāmakaumudyau bhagavannāmakaumudīḥ
Instrumentalbhagavannāmakaumudyā bhagavannāmakaumudībhyām bhagavannāmakaumudībhiḥ
Dativebhagavannāmakaumudyai bhagavannāmakaumudībhyām bhagavannāmakaumudībhyaḥ
Ablativebhagavannāmakaumudyāḥ bhagavannāmakaumudībhyām bhagavannāmakaumudībhyaḥ
Genitivebhagavannāmakaumudyāḥ bhagavannāmakaumudyoḥ bhagavannāmakaumudīnām
Locativebhagavannāmakaumudyām bhagavannāmakaumudyoḥ bhagavannāmakaumudīṣu

Compound bhagavannāmakaumudi - bhagavannāmakaumudī -

Adverb -bhagavannāmakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria