Declension table of ?bhagavannāmāvalī

Deva

FeminineSingularDualPlural
Nominativebhagavannāmāvalī bhagavannāmāvalyau bhagavannāmāvalyaḥ
Vocativebhagavannāmāvali bhagavannāmāvalyau bhagavannāmāvalyaḥ
Accusativebhagavannāmāvalīm bhagavannāmāvalyau bhagavannāmāvalīḥ
Instrumentalbhagavannāmāvalyā bhagavannāmāvalībhyām bhagavannāmāvalībhiḥ
Dativebhagavannāmāvalyai bhagavannāmāvalībhyām bhagavannāmāvalībhyaḥ
Ablativebhagavannāmāvalyāḥ bhagavannāmāvalībhyām bhagavannāmāvalībhyaḥ
Genitivebhagavannāmāvalyāḥ bhagavannāmāvalyoḥ bhagavannāmāvalīnām
Locativebhagavannāmāvalyām bhagavannāmāvalyoḥ bhagavannāmāvalīṣu

Compound bhagavannāmāvali - bhagavannāmāvalī -

Adverb -bhagavannāmāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria