Declension table of ?bhagavannāmāmṛtarasodaya

Deva

MasculineSingularDualPlural
Nominativebhagavannāmāmṛtarasodayaḥ bhagavannāmāmṛtarasodayau bhagavannāmāmṛtarasodayāḥ
Vocativebhagavannāmāmṛtarasodaya bhagavannāmāmṛtarasodayau bhagavannāmāmṛtarasodayāḥ
Accusativebhagavannāmāmṛtarasodayam bhagavannāmāmṛtarasodayau bhagavannāmāmṛtarasodayān
Instrumentalbhagavannāmāmṛtarasodayena bhagavannāmāmṛtarasodayābhyām bhagavannāmāmṛtarasodayaiḥ bhagavannāmāmṛtarasodayebhiḥ
Dativebhagavannāmāmṛtarasodayāya bhagavannāmāmṛtarasodayābhyām bhagavannāmāmṛtarasodayebhyaḥ
Ablativebhagavannāmāmṛtarasodayāt bhagavannāmāmṛtarasodayābhyām bhagavannāmāmṛtarasodayebhyaḥ
Genitivebhagavannāmāmṛtarasodayasya bhagavannāmāmṛtarasodayayoḥ bhagavannāmāmṛtarasodayānām
Locativebhagavannāmāmṛtarasodaye bhagavannāmāmṛtarasodayayoḥ bhagavannāmāmṛtarasodayeṣu

Compound bhagavannāmāmṛtarasodaya -

Adverb -bhagavannāmāmṛtarasodayam -bhagavannāmāmṛtarasodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria