Declension table of ?bhagavanmānapūjā

Deva

FeminineSingularDualPlural
Nominativebhagavanmānapūjā bhagavanmānapūje bhagavanmānapūjāḥ
Vocativebhagavanmānapūje bhagavanmānapūje bhagavanmānapūjāḥ
Accusativebhagavanmānapūjām bhagavanmānapūje bhagavanmānapūjāḥ
Instrumentalbhagavanmānapūjayā bhagavanmānapūjābhyām bhagavanmānapūjābhiḥ
Dativebhagavanmānapūjāyai bhagavanmānapūjābhyām bhagavanmānapūjābhyaḥ
Ablativebhagavanmānapūjāyāḥ bhagavanmānapūjābhyām bhagavanmānapūjābhyaḥ
Genitivebhagavanmānapūjāyāḥ bhagavanmānapūjayoḥ bhagavanmānapūjānām
Locativebhagavanmānapūjāyām bhagavanmānapūjayoḥ bhagavanmānapūjāsu

Adverb -bhagavanmānapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria