Declension table of ?bhagavadviśeṣa

Deva

MasculineSingularDualPlural
Nominativebhagavadviśeṣaḥ bhagavadviśeṣau bhagavadviśeṣāḥ
Vocativebhagavadviśeṣa bhagavadviśeṣau bhagavadviśeṣāḥ
Accusativebhagavadviśeṣam bhagavadviśeṣau bhagavadviśeṣān
Instrumentalbhagavadviśeṣeṇa bhagavadviśeṣābhyām bhagavadviśeṣaiḥ bhagavadviśeṣebhiḥ
Dativebhagavadviśeṣāya bhagavadviśeṣābhyām bhagavadviśeṣebhyaḥ
Ablativebhagavadviśeṣāt bhagavadviśeṣābhyām bhagavadviśeṣebhyaḥ
Genitivebhagavadviśeṣasya bhagavadviśeṣayoḥ bhagavadviśeṣāṇām
Locativebhagavadviśeṣe bhagavadviśeṣayoḥ bhagavadviśeṣeṣu

Compound bhagavadviśeṣa -

Adverb -bhagavadviśeṣam -bhagavadviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria