Declension table of ?bhagavadvilāsaratnāvalī

Deva

FeminineSingularDualPlural
Nominativebhagavadvilāsaratnāvalī bhagavadvilāsaratnāvalyau bhagavadvilāsaratnāvalyaḥ
Vocativebhagavadvilāsaratnāvali bhagavadvilāsaratnāvalyau bhagavadvilāsaratnāvalyaḥ
Accusativebhagavadvilāsaratnāvalīm bhagavadvilāsaratnāvalyau bhagavadvilāsaratnāvalīḥ
Instrumentalbhagavadvilāsaratnāvalyā bhagavadvilāsaratnāvalībhyām bhagavadvilāsaratnāvalībhiḥ
Dativebhagavadvilāsaratnāvalyai bhagavadvilāsaratnāvalībhyām bhagavadvilāsaratnāvalībhyaḥ
Ablativebhagavadvilāsaratnāvalyāḥ bhagavadvilāsaratnāvalībhyām bhagavadvilāsaratnāvalībhyaḥ
Genitivebhagavadvilāsaratnāvalyāḥ bhagavadvilāsaratnāvalyoḥ bhagavadvilāsaratnāvalīnām
Locativebhagavadvilāsaratnāvalyām bhagavadvilāsaratnāvalyoḥ bhagavadvilāsaratnāvalīṣu

Compound bhagavadvilāsaratnāvali - bhagavadvilāsaratnāvalī -

Adverb -bhagavadvilāsaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria