Declension table of ?bhagavadupanayana

Deva

NeuterSingularDualPlural
Nominativebhagavadupanayanam bhagavadupanayane bhagavadupanayanāni
Vocativebhagavadupanayana bhagavadupanayane bhagavadupanayanāni
Accusativebhagavadupanayanam bhagavadupanayane bhagavadupanayanāni
Instrumentalbhagavadupanayanena bhagavadupanayanābhyām bhagavadupanayanaiḥ
Dativebhagavadupanayanāya bhagavadupanayanābhyām bhagavadupanayanebhyaḥ
Ablativebhagavadupanayanāt bhagavadupanayanābhyām bhagavadupanayanebhyaḥ
Genitivebhagavadupanayanasya bhagavadupanayanayoḥ bhagavadupanayanānām
Locativebhagavadupanayane bhagavadupanayanayoḥ bhagavadupanayaneṣu

Compound bhagavadupanayana -

Adverb -bhagavadupanayanam -bhagavadupanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria