Declension table of ?bhagavadīya

Deva

MasculineSingularDualPlural
Nominativebhagavadīyaḥ bhagavadīyau bhagavadīyāḥ
Vocativebhagavadīya bhagavadīyau bhagavadīyāḥ
Accusativebhagavadīyam bhagavadīyau bhagavadīyān
Instrumentalbhagavadīyena bhagavadīyābhyām bhagavadīyaiḥ bhagavadīyebhiḥ
Dativebhagavadīyāya bhagavadīyābhyām bhagavadīyebhyaḥ
Ablativebhagavadīyāt bhagavadīyābhyām bhagavadīyebhyaḥ
Genitivebhagavadīyasya bhagavadīyayoḥ bhagavadīyānām
Locativebhagavadīye bhagavadīyayoḥ bhagavadīyeṣu

Compound bhagavadīya -

Adverb -bhagavadīyam -bhagavadīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria