Declension table of ?bhagavadgītātātparyadīpikā

Deva

FeminineSingularDualPlural
Nominativebhagavadgītātātparyadīpikā bhagavadgītātātparyadīpike bhagavadgītātātparyadīpikāḥ
Vocativebhagavadgītātātparyadīpike bhagavadgītātātparyadīpike bhagavadgītātātparyadīpikāḥ
Accusativebhagavadgītātātparyadīpikām bhagavadgītātātparyadīpike bhagavadgītātātparyadīpikāḥ
Instrumentalbhagavadgītātātparyadīpikayā bhagavadgītātātparyadīpikābhyām bhagavadgītātātparyadīpikābhiḥ
Dativebhagavadgītātātparyadīpikāyai bhagavadgītātātparyadīpikābhyām bhagavadgītātātparyadīpikābhyaḥ
Ablativebhagavadgītātātparyadīpikāyāḥ bhagavadgītātātparyadīpikābhyām bhagavadgītātātparyadīpikābhyaḥ
Genitivebhagavadgītātātparyadīpikāyāḥ bhagavadgītātātparyadīpikayoḥ bhagavadgītātātparyadīpikānām
Locativebhagavadgītātātparyadīpikāyām bhagavadgītātātparyadīpikayoḥ bhagavadgītātātparyadīpikāsu

Adverb -bhagavadgītātātparyadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria