Declension table of ?bhagavadgītātātparyacandrikā

Deva

FeminineSingularDualPlural
Nominativebhagavadgītātātparyacandrikā bhagavadgītātātparyacandrike bhagavadgītātātparyacandrikāḥ
Vocativebhagavadgītātātparyacandrike bhagavadgītātātparyacandrike bhagavadgītātātparyacandrikāḥ
Accusativebhagavadgītātātparyacandrikām bhagavadgītātātparyacandrike bhagavadgītātātparyacandrikāḥ
Instrumentalbhagavadgītātātparyacandrikayā bhagavadgītātātparyacandrikābhyām bhagavadgītātātparyacandrikābhiḥ
Dativebhagavadgītātātparyacandrikāyai bhagavadgītātātparyacandrikābhyām bhagavadgītātātparyacandrikābhyaḥ
Ablativebhagavadgītātātparyacandrikāyāḥ bhagavadgītātātparyacandrikābhyām bhagavadgītātātparyacandrikābhyaḥ
Genitivebhagavadgītātātparyacandrikāyāḥ bhagavadgītātātparyacandrikayoḥ bhagavadgītātātparyacandrikāṇām
Locativebhagavadgītātātparyacandrikāyām bhagavadgītātātparyacandrikayoḥ bhagavadgītātātparyacandrikāsu

Adverb -bhagavadgītātātparyacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria