Declension table of ?bhagavadgītāsārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativebhagavadgītāsārasaṅgrahaḥ bhagavadgītāsārasaṅgrahau bhagavadgītāsārasaṅgrahāḥ
Vocativebhagavadgītāsārasaṅgraha bhagavadgītāsārasaṅgrahau bhagavadgītāsārasaṅgrahāḥ
Accusativebhagavadgītāsārasaṅgraham bhagavadgītāsārasaṅgrahau bhagavadgītāsārasaṅgrahān
Instrumentalbhagavadgītāsārasaṅgraheṇa bhagavadgītāsārasaṅgrahābhyām bhagavadgītāsārasaṅgrahaiḥ bhagavadgītāsārasaṅgrahebhiḥ
Dativebhagavadgītāsārasaṅgrahāya bhagavadgītāsārasaṅgrahābhyām bhagavadgītāsārasaṅgrahebhyaḥ
Ablativebhagavadgītāsārasaṅgrahāt bhagavadgītāsārasaṅgrahābhyām bhagavadgītāsārasaṅgrahebhyaḥ
Genitivebhagavadgītāsārasaṅgrahasya bhagavadgītāsārasaṅgrahayoḥ bhagavadgītāsārasaṅgrahāṇām
Locativebhagavadgītāsārasaṅgrahe bhagavadgītāsārasaṅgrahayoḥ bhagavadgītāsārasaṅgraheṣu

Compound bhagavadgītāsārasaṅgraha -

Adverb -bhagavadgītāsārasaṅgraham -bhagavadgītāsārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria