Declension table of ?bhagavadgītārthastotra

Deva

NeuterSingularDualPlural
Nominativebhagavadgītārthastotram bhagavadgītārthastotre bhagavadgītārthastotrāṇi
Vocativebhagavadgītārthastotra bhagavadgītārthastotre bhagavadgītārthastotrāṇi
Accusativebhagavadgītārthastotram bhagavadgītārthastotre bhagavadgītārthastotrāṇi
Instrumentalbhagavadgītārthastotreṇa bhagavadgītārthastotrābhyām bhagavadgītārthastotraiḥ
Dativebhagavadgītārthastotrāya bhagavadgītārthastotrābhyām bhagavadgītārthastotrebhyaḥ
Ablativebhagavadgītārthastotrāt bhagavadgītārthastotrābhyām bhagavadgītārthastotrebhyaḥ
Genitivebhagavadgītārthastotrasya bhagavadgītārthastotrayoḥ bhagavadgītārthastotrāṇām
Locativebhagavadgītārthastotre bhagavadgītārthastotrayoḥ bhagavadgītārthastotreṣu

Compound bhagavadgītārthastotra -

Adverb -bhagavadgītārthastotram -bhagavadgītārthastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria