Declension table of ?bhagavadgītārthasaṅgraha

Deva

MasculineSingularDualPlural
Nominativebhagavadgītārthasaṅgrahaḥ bhagavadgītārthasaṅgrahau bhagavadgītārthasaṅgrahāḥ
Vocativebhagavadgītārthasaṅgraha bhagavadgītārthasaṅgrahau bhagavadgītārthasaṅgrahāḥ
Accusativebhagavadgītārthasaṅgraham bhagavadgītārthasaṅgrahau bhagavadgītārthasaṅgrahān
Instrumentalbhagavadgītārthasaṅgraheṇa bhagavadgītārthasaṅgrahābhyām bhagavadgītārthasaṅgrahaiḥ bhagavadgītārthasaṅgrahebhiḥ
Dativebhagavadgītārthasaṅgrahāya bhagavadgītārthasaṅgrahābhyām bhagavadgītārthasaṅgrahebhyaḥ
Ablativebhagavadgītārthasaṅgrahāt bhagavadgītārthasaṅgrahābhyām bhagavadgītārthasaṅgrahebhyaḥ
Genitivebhagavadgītārthasaṅgrahasya bhagavadgītārthasaṅgrahayoḥ bhagavadgītārthasaṅgrahāṇām
Locativebhagavadgītārthasaṅgrahe bhagavadgītārthasaṅgrahayoḥ bhagavadgītārthasaṅgraheṣu

Compound bhagavadgītārthasaṅgraha -

Adverb -bhagavadgītārthasaṅgraham -bhagavadgītārthasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria