Declension table of ?bhagavadgītāprasthāna

Deva

NeuterSingularDualPlural
Nominativebhagavadgītāprasthānam bhagavadgītāprasthāne bhagavadgītāprasthānāni
Vocativebhagavadgītāprasthāna bhagavadgītāprasthāne bhagavadgītāprasthānāni
Accusativebhagavadgītāprasthānam bhagavadgītāprasthāne bhagavadgītāprasthānāni
Instrumentalbhagavadgītāprasthānena bhagavadgītāprasthānābhyām bhagavadgītāprasthānaiḥ
Dativebhagavadgītāprasthānāya bhagavadgītāprasthānābhyām bhagavadgītāprasthānebhyaḥ
Ablativebhagavadgītāprasthānāt bhagavadgītāprasthānābhyām bhagavadgītāprasthānebhyaḥ
Genitivebhagavadgītāprasthānasya bhagavadgītāprasthānayoḥ bhagavadgītāprasthānānām
Locativebhagavadgītāprasthāne bhagavadgītāprasthānayoḥ bhagavadgītāprasthāneṣu

Compound bhagavadgītāprasthāna -

Adverb -bhagavadgītāprasthānam -bhagavadgītāprasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria