Declension table of ?bhagavadgītālaghuvyākhyā

Deva

FeminineSingularDualPlural
Nominativebhagavadgītālaghuvyākhyā bhagavadgītālaghuvyākhye bhagavadgītālaghuvyākhyāḥ
Vocativebhagavadgītālaghuvyākhye bhagavadgītālaghuvyākhye bhagavadgītālaghuvyākhyāḥ
Accusativebhagavadgītālaghuvyākhyām bhagavadgītālaghuvyākhye bhagavadgītālaghuvyākhyāḥ
Instrumentalbhagavadgītālaghuvyākhyayā bhagavadgītālaghuvyākhyābhyām bhagavadgītālaghuvyākhyābhiḥ
Dativebhagavadgītālaghuvyākhyāyai bhagavadgītālaghuvyākhyābhyām bhagavadgītālaghuvyākhyābhyaḥ
Ablativebhagavadgītālaghuvyākhyāyāḥ bhagavadgītālaghuvyākhyābhyām bhagavadgītālaghuvyākhyābhyaḥ
Genitivebhagavadgītālaghuvyākhyāyāḥ bhagavadgītālaghuvyākhyayoḥ bhagavadgītālaghuvyākhyānām
Locativebhagavadgītālaghuvyākhyāyām bhagavadgītālaghuvyākhyayoḥ bhagavadgītālaghuvyākhyāsu

Adverb -bhagavadgītālaghuvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria