Declension table of ?bhagavadgītāhetunirṇaya

Deva

MasculineSingularDualPlural
Nominativebhagavadgītāhetunirṇayaḥ bhagavadgītāhetunirṇayau bhagavadgītāhetunirṇayāḥ
Vocativebhagavadgītāhetunirṇaya bhagavadgītāhetunirṇayau bhagavadgītāhetunirṇayāḥ
Accusativebhagavadgītāhetunirṇayam bhagavadgītāhetunirṇayau bhagavadgītāhetunirṇayān
Instrumentalbhagavadgītāhetunirṇayena bhagavadgītāhetunirṇayābhyām bhagavadgītāhetunirṇayaiḥ bhagavadgītāhetunirṇayebhiḥ
Dativebhagavadgītāhetunirṇayāya bhagavadgītāhetunirṇayābhyām bhagavadgītāhetunirṇayebhyaḥ
Ablativebhagavadgītāhetunirṇayāt bhagavadgītāhetunirṇayābhyām bhagavadgītāhetunirṇayebhyaḥ
Genitivebhagavadgītāhetunirṇayasya bhagavadgītāhetunirṇayayoḥ bhagavadgītāhetunirṇayānām
Locativebhagavadgītāhetunirṇaye bhagavadgītāhetunirṇayayoḥ bhagavadgītāhetunirṇayeṣu

Compound bhagavadgītāhetunirṇaya -

Adverb -bhagavadgītāhetunirṇayam -bhagavadgītāhetunirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria