Declension table of ?bhagavadgītāgūḍhārthadīpikā

Deva

FeminineSingularDualPlural
Nominativebhagavadgītāgūḍhārthadīpikā bhagavadgītāgūḍhārthadīpike bhagavadgītāgūḍhārthadīpikāḥ
Vocativebhagavadgītāgūḍhārthadīpike bhagavadgītāgūḍhārthadīpike bhagavadgītāgūḍhārthadīpikāḥ
Accusativebhagavadgītāgūḍhārthadīpikām bhagavadgītāgūḍhārthadīpike bhagavadgītāgūḍhārthadīpikāḥ
Instrumentalbhagavadgītāgūḍhārthadīpikayā bhagavadgītāgūḍhārthadīpikābhyām bhagavadgītāgūḍhārthadīpikābhiḥ
Dativebhagavadgītāgūḍhārthadīpikāyai bhagavadgītāgūḍhārthadīpikābhyām bhagavadgītāgūḍhārthadīpikābhyaḥ
Ablativebhagavadgītāgūḍhārthadīpikāyāḥ bhagavadgītāgūḍhārthadīpikābhyām bhagavadgītāgūḍhārthadīpikābhyaḥ
Genitivebhagavadgītāgūḍhārthadīpikāyāḥ bhagavadgītāgūḍhārthadīpikayoḥ bhagavadgītāgūḍhārthadīpikānām
Locativebhagavadgītāgūḍhārthadīpikāyām bhagavadgītāgūḍhārthadīpikayoḥ bhagavadgītāgūḍhārthadīpikāsu

Adverb -bhagavadgītāgūḍhārthadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria