Declension table of ?bhagavadgītāṭīkā

Deva

FeminineSingularDualPlural
Nominativebhagavadgītāṭīkā bhagavadgītāṭīke bhagavadgītāṭīkāḥ
Vocativebhagavadgītāṭīke bhagavadgītāṭīke bhagavadgītāṭīkāḥ
Accusativebhagavadgītāṭīkām bhagavadgītāṭīke bhagavadgītāṭīkāḥ
Instrumentalbhagavadgītāṭīkayā bhagavadgītāṭīkābhyām bhagavadgītāṭīkābhiḥ
Dativebhagavadgītāṭīkāyai bhagavadgītāṭīkābhyām bhagavadgītāṭīkābhyaḥ
Ablativebhagavadgītāṭīkāyāḥ bhagavadgītāṭīkābhyām bhagavadgītāṭīkābhyaḥ
Genitivebhagavadgītāṭīkāyāḥ bhagavadgītāṭīkayoḥ bhagavadgītāṭīkānām
Locativebhagavadgītāṭīkāyām bhagavadgītāṭīkayoḥ bhagavadgītāṭīkāsu

Adverb -bhagavadgītāṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria