Declension table of bhagavadgītā

Deva

FeminineSingularDualPlural
Nominativebhagavadgītā bhagavadgīte bhagavadgītāḥ
Vocativebhagavadgīte bhagavadgīte bhagavadgītāḥ
Accusativebhagavadgītām bhagavadgīte bhagavadgītāḥ
Instrumentalbhagavadgītayā bhagavadgītābhyām bhagavadgītābhiḥ
Dativebhagavadgītāyai bhagavadgītābhyām bhagavadgītābhyaḥ
Ablativebhagavadgītāyāḥ bhagavadgītābhyām bhagavadgītābhyaḥ
Genitivebhagavadgītāyāḥ bhagavadgītayoḥ bhagavadgītānām
Locativebhagavadgītāyām bhagavadgītayoḥ bhagavadgītāsu

Adverb -bhagavadgītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria