Declension table of ?bhagavaddāsa

Deva

MasculineSingularDualPlural
Nominativebhagavaddāsaḥ bhagavaddāsau bhagavaddāsāḥ
Vocativebhagavaddāsa bhagavaddāsau bhagavaddāsāḥ
Accusativebhagavaddāsam bhagavaddāsau bhagavaddāsān
Instrumentalbhagavaddāsena bhagavaddāsābhyām bhagavaddāsaiḥ bhagavaddāsebhiḥ
Dativebhagavaddāsāya bhagavaddāsābhyām bhagavaddāsebhyaḥ
Ablativebhagavaddāsāt bhagavaddāsābhyām bhagavaddāsebhyaḥ
Genitivebhagavaddāsasya bhagavaddāsayoḥ bhagavaddāsānām
Locativebhagavaddāse bhagavaddāsayoḥ bhagavaddāseṣu

Compound bhagavaddāsa -

Adverb -bhagavaddāsam -bhagavaddāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria