Declension table of ?bhagavaddṛśī

Deva

FeminineSingularDualPlural
Nominativebhagavaddṛśī bhagavaddṛśyau bhagavaddṛśyaḥ
Vocativebhagavaddṛśi bhagavaddṛśyau bhagavaddṛśyaḥ
Accusativebhagavaddṛśīm bhagavaddṛśyau bhagavaddṛśīḥ
Instrumentalbhagavaddṛśyā bhagavaddṛśībhyām bhagavaddṛśībhiḥ
Dativebhagavaddṛśyai bhagavaddṛśībhyām bhagavaddṛśībhyaḥ
Ablativebhagavaddṛśyāḥ bhagavaddṛśībhyām bhagavaddṛśībhyaḥ
Genitivebhagavaddṛśyāḥ bhagavaddṛśyoḥ bhagavaddṛśīnām
Locativebhagavaddṛśyām bhagavaddṛśyoḥ bhagavaddṛśīṣu

Compound bhagavaddṛśi - bhagavaddṛśī -

Adverb -bhagavaddṛśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria