Declension table of bhagavadbhaktivilāsa

Deva

MasculineSingularDualPlural
Nominativebhagavadbhaktivilāsaḥ bhagavadbhaktivilāsau bhagavadbhaktivilāsāḥ
Vocativebhagavadbhaktivilāsa bhagavadbhaktivilāsau bhagavadbhaktivilāsāḥ
Accusativebhagavadbhaktivilāsam bhagavadbhaktivilāsau bhagavadbhaktivilāsān
Instrumentalbhagavadbhaktivilāsena bhagavadbhaktivilāsābhyām bhagavadbhaktivilāsaiḥ bhagavadbhaktivilāsebhiḥ
Dativebhagavadbhaktivilāsāya bhagavadbhaktivilāsābhyām bhagavadbhaktivilāsebhyaḥ
Ablativebhagavadbhaktivilāsāt bhagavadbhaktivilāsābhyām bhagavadbhaktivilāsebhyaḥ
Genitivebhagavadbhaktivilāsasya bhagavadbhaktivilāsayoḥ bhagavadbhaktivilāsānām
Locativebhagavadbhaktivilāse bhagavadbhaktivilāsayoḥ bhagavadbhaktivilāseṣu

Compound bhagavadbhaktivilāsa -

Adverb -bhagavadbhaktivilāsam -bhagavadbhaktivilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria