Declension table of ?bhagavadbhaktitaraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativebhagavadbhaktitaraṅgiṇī bhagavadbhaktitaraṅgiṇyau bhagavadbhaktitaraṅgiṇyaḥ
Vocativebhagavadbhaktitaraṅgiṇi bhagavadbhaktitaraṅgiṇyau bhagavadbhaktitaraṅgiṇyaḥ
Accusativebhagavadbhaktitaraṅgiṇīm bhagavadbhaktitaraṅgiṇyau bhagavadbhaktitaraṅgiṇīḥ
Instrumentalbhagavadbhaktitaraṅgiṇyā bhagavadbhaktitaraṅgiṇībhyām bhagavadbhaktitaraṅgiṇībhiḥ
Dativebhagavadbhaktitaraṅgiṇyai bhagavadbhaktitaraṅgiṇībhyām bhagavadbhaktitaraṅgiṇībhyaḥ
Ablativebhagavadbhaktitaraṅgiṇyāḥ bhagavadbhaktitaraṅgiṇībhyām bhagavadbhaktitaraṅgiṇībhyaḥ
Genitivebhagavadbhaktitaraṅgiṇyāḥ bhagavadbhaktitaraṅgiṇyoḥ bhagavadbhaktitaraṅgiṇīnām
Locativebhagavadbhaktitaraṅgiṇyām bhagavadbhaktitaraṅgiṇyoḥ bhagavadbhaktitaraṅgiṇīṣu

Compound bhagavadbhaktitaraṅgiṇi - bhagavadbhaktitaraṅgiṇī -

Adverb -bhagavadbhaktitaraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria