Declension table of ?bhagavadbhaktisārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativebhagavadbhaktisārasaṅgrahaḥ bhagavadbhaktisārasaṅgrahau bhagavadbhaktisārasaṅgrahāḥ
Vocativebhagavadbhaktisārasaṅgraha bhagavadbhaktisārasaṅgrahau bhagavadbhaktisārasaṅgrahāḥ
Accusativebhagavadbhaktisārasaṅgraham bhagavadbhaktisārasaṅgrahau bhagavadbhaktisārasaṅgrahān
Instrumentalbhagavadbhaktisārasaṅgraheṇa bhagavadbhaktisārasaṅgrahābhyām bhagavadbhaktisārasaṅgrahaiḥ bhagavadbhaktisārasaṅgrahebhiḥ
Dativebhagavadbhaktisārasaṅgrahāya bhagavadbhaktisārasaṅgrahābhyām bhagavadbhaktisārasaṅgrahebhyaḥ
Ablativebhagavadbhaktisārasaṅgrahāt bhagavadbhaktisārasaṅgrahābhyām bhagavadbhaktisārasaṅgrahebhyaḥ
Genitivebhagavadbhaktisārasaṅgrahasya bhagavadbhaktisārasaṅgrahayoḥ bhagavadbhaktisārasaṅgrahāṇām
Locativebhagavadbhaktisārasaṅgrahe bhagavadbhaktisārasaṅgrahayoḥ bhagavadbhaktisārasaṅgraheṣu

Compound bhagavadbhaktisārasaṅgraha -

Adverb -bhagavadbhaktisārasaṅgraham -bhagavadbhaktisārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria