Declension table of ?bhagavadbhaktisādhana

Deva

NeuterSingularDualPlural
Nominativebhagavadbhaktisādhanam bhagavadbhaktisādhane bhagavadbhaktisādhanāni
Vocativebhagavadbhaktisādhana bhagavadbhaktisādhane bhagavadbhaktisādhanāni
Accusativebhagavadbhaktisādhanam bhagavadbhaktisādhane bhagavadbhaktisādhanāni
Instrumentalbhagavadbhaktisādhanena bhagavadbhaktisādhanābhyām bhagavadbhaktisādhanaiḥ
Dativebhagavadbhaktisādhanāya bhagavadbhaktisādhanābhyām bhagavadbhaktisādhanebhyaḥ
Ablativebhagavadbhaktisādhanāt bhagavadbhaktisādhanābhyām bhagavadbhaktisādhanebhyaḥ
Genitivebhagavadbhaktisādhanasya bhagavadbhaktisādhanayoḥ bhagavadbhaktisādhanānām
Locativebhagavadbhaktisādhane bhagavadbhaktisādhanayoḥ bhagavadbhaktisādhaneṣu

Compound bhagavadbhaktisādhana -

Adverb -bhagavadbhaktisādhanam -bhagavadbhaktisādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria