Declension table of ?bhagavadbhaktiratnāvalī

Deva

FeminineSingularDualPlural
Nominativebhagavadbhaktiratnāvalī bhagavadbhaktiratnāvalyau bhagavadbhaktiratnāvalyaḥ
Vocativebhagavadbhaktiratnāvali bhagavadbhaktiratnāvalyau bhagavadbhaktiratnāvalyaḥ
Accusativebhagavadbhaktiratnāvalīm bhagavadbhaktiratnāvalyau bhagavadbhaktiratnāvalīḥ
Instrumentalbhagavadbhaktiratnāvalyā bhagavadbhaktiratnāvalībhyām bhagavadbhaktiratnāvalībhiḥ
Dativebhagavadbhaktiratnāvalyai bhagavadbhaktiratnāvalībhyām bhagavadbhaktiratnāvalībhyaḥ
Ablativebhagavadbhaktiratnāvalyāḥ bhagavadbhaktiratnāvalībhyām bhagavadbhaktiratnāvalībhyaḥ
Genitivebhagavadbhaktiratnāvalyāḥ bhagavadbhaktiratnāvalyoḥ bhagavadbhaktiratnāvalīnām
Locativebhagavadbhaktiratnāvalyām bhagavadbhaktiratnāvalyoḥ bhagavadbhaktiratnāvalīṣu

Compound bhagavadbhaktiratnāvali - bhagavadbhaktiratnāvalī -

Adverb -bhagavadbhaktiratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria