Declension table of ?bhagavadbhaktirasāyaṇa

Deva

NeuterSingularDualPlural
Nominativebhagavadbhaktirasāyaṇam bhagavadbhaktirasāyaṇe bhagavadbhaktirasāyaṇāni
Vocativebhagavadbhaktirasāyaṇa bhagavadbhaktirasāyaṇe bhagavadbhaktirasāyaṇāni
Accusativebhagavadbhaktirasāyaṇam bhagavadbhaktirasāyaṇe bhagavadbhaktirasāyaṇāni
Instrumentalbhagavadbhaktirasāyaṇena bhagavadbhaktirasāyaṇābhyām bhagavadbhaktirasāyaṇaiḥ
Dativebhagavadbhaktirasāyaṇāya bhagavadbhaktirasāyaṇābhyām bhagavadbhaktirasāyaṇebhyaḥ
Ablativebhagavadbhaktirasāyaṇāt bhagavadbhaktirasāyaṇābhyām bhagavadbhaktirasāyaṇebhyaḥ
Genitivebhagavadbhaktirasāyaṇasya bhagavadbhaktirasāyaṇayoḥ bhagavadbhaktirasāyaṇānām
Locativebhagavadbhaktirasāyaṇe bhagavadbhaktirasāyaṇayoḥ bhagavadbhaktirasāyaṇeṣu

Compound bhagavadbhaktirasāyaṇa -

Adverb -bhagavadbhaktirasāyaṇam -bhagavadbhaktirasāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria