Declension table of ?bhagavadbhaktinirṇaya

Deva

MasculineSingularDualPlural
Nominativebhagavadbhaktinirṇayaḥ bhagavadbhaktinirṇayau bhagavadbhaktinirṇayāḥ
Vocativebhagavadbhaktinirṇaya bhagavadbhaktinirṇayau bhagavadbhaktinirṇayāḥ
Accusativebhagavadbhaktinirṇayam bhagavadbhaktinirṇayau bhagavadbhaktinirṇayān
Instrumentalbhagavadbhaktinirṇayena bhagavadbhaktinirṇayābhyām bhagavadbhaktinirṇayaiḥ bhagavadbhaktinirṇayebhiḥ
Dativebhagavadbhaktinirṇayāya bhagavadbhaktinirṇayābhyām bhagavadbhaktinirṇayebhyaḥ
Ablativebhagavadbhaktinirṇayāt bhagavadbhaktinirṇayābhyām bhagavadbhaktinirṇayebhyaḥ
Genitivebhagavadbhaktinirṇayasya bhagavadbhaktinirṇayayoḥ bhagavadbhaktinirṇayānām
Locativebhagavadbhaktinirṇaye bhagavadbhaktinirṇayayoḥ bhagavadbhaktinirṇayeṣu

Compound bhagavadbhaktinirṇaya -

Adverb -bhagavadbhaktinirṇayam -bhagavadbhaktinirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria