Declension table of ?bhagavadbhaktimāhātmya

Deva

NeuterSingularDualPlural
Nominativebhagavadbhaktimāhātmyam bhagavadbhaktimāhātmye bhagavadbhaktimāhātmyāni
Vocativebhagavadbhaktimāhātmya bhagavadbhaktimāhātmye bhagavadbhaktimāhātmyāni
Accusativebhagavadbhaktimāhātmyam bhagavadbhaktimāhātmye bhagavadbhaktimāhātmyāni
Instrumentalbhagavadbhaktimāhātmyena bhagavadbhaktimāhātmyābhyām bhagavadbhaktimāhātmyaiḥ
Dativebhagavadbhaktimāhātmyāya bhagavadbhaktimāhātmyābhyām bhagavadbhaktimāhātmyebhyaḥ
Ablativebhagavadbhaktimāhātmyāt bhagavadbhaktimāhātmyābhyām bhagavadbhaktimāhātmyebhyaḥ
Genitivebhagavadbhaktimāhātmyasya bhagavadbhaktimāhātmyayoḥ bhagavadbhaktimāhātmyānām
Locativebhagavadbhaktimāhātmye bhagavadbhaktimāhātmyayoḥ bhagavadbhaktimāhātmyeṣu

Compound bhagavadbhaktimāhātmya -

Adverb -bhagavadbhaktimāhātmyam -bhagavadbhaktimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria