Declension table of ?bhagavadbhāskara

Deva

MasculineSingularDualPlural
Nominativebhagavadbhāskaraḥ bhagavadbhāskarau bhagavadbhāskarāḥ
Vocativebhagavadbhāskara bhagavadbhāskarau bhagavadbhāskarāḥ
Accusativebhagavadbhāskaram bhagavadbhāskarau bhagavadbhāskarān
Instrumentalbhagavadbhāskareṇa bhagavadbhāskarābhyām bhagavadbhāskaraiḥ bhagavadbhāskarebhiḥ
Dativebhagavadbhāskarāya bhagavadbhāskarābhyām bhagavadbhāskarebhyaḥ
Ablativebhagavadbhāskarāt bhagavadbhāskarābhyām bhagavadbhāskarebhyaḥ
Genitivebhagavadbhāskarasya bhagavadbhāskarayoḥ bhagavadbhāskarāṇām
Locativebhagavadbhāskare bhagavadbhāskarayoḥ bhagavadbhāskareṣu

Compound bhagavadbhāskara -

Adverb -bhagavadbhāskaram -bhagavadbhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria