Declension table of ?bhagavadārādhana

Deva

NeuterSingularDualPlural
Nominativebhagavadārādhanam bhagavadārādhane bhagavadārādhanāni
Vocativebhagavadārādhana bhagavadārādhane bhagavadārādhanāni
Accusativebhagavadārādhanam bhagavadārādhane bhagavadārādhanāni
Instrumentalbhagavadārādhanena bhagavadārādhanābhyām bhagavadārādhanaiḥ
Dativebhagavadārādhanāya bhagavadārādhanābhyām bhagavadārādhanebhyaḥ
Ablativebhagavadārādhanāt bhagavadārādhanābhyām bhagavadārādhanebhyaḥ
Genitivebhagavadārādhanasya bhagavadārādhanayoḥ bhagavadārādhanānām
Locativebhagavadārādhane bhagavadārādhanayoḥ bhagavadārādhaneṣu

Compound bhagavadārādhana -

Adverb -bhagavadārādhanam -bhagavadārādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria