Declension table of ?bhagavadānanda

Deva

MasculineSingularDualPlural
Nominativebhagavadānandaḥ bhagavadānandau bhagavadānandāḥ
Vocativebhagavadānanda bhagavadānandau bhagavadānandāḥ
Accusativebhagavadānandam bhagavadānandau bhagavadānandān
Instrumentalbhagavadānandena bhagavadānandābhyām bhagavadānandaiḥ bhagavadānandebhiḥ
Dativebhagavadānandāya bhagavadānandābhyām bhagavadānandebhyaḥ
Ablativebhagavadānandāt bhagavadānandābhyām bhagavadānandebhyaḥ
Genitivebhagavadānandasya bhagavadānandayoḥ bhagavadānandānām
Locativebhagavadānande bhagavadānandayoḥ bhagavadānandeṣu

Compound bhagavadānanda -

Adverb -bhagavadānandam -bhagavadānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria