Declension table of ?bhagavacchāstra

Deva

NeuterSingularDualPlural
Nominativebhagavacchāstram bhagavacchāstre bhagavacchāstrāṇi
Vocativebhagavacchāstra bhagavacchāstre bhagavacchāstrāṇi
Accusativebhagavacchāstram bhagavacchāstre bhagavacchāstrāṇi
Instrumentalbhagavacchāstreṇa bhagavacchāstrābhyām bhagavacchāstraiḥ
Dativebhagavacchāstrāya bhagavacchāstrābhyām bhagavacchāstrebhyaḥ
Ablativebhagavacchāstrāt bhagavacchāstrābhyām bhagavacchāstrebhyaḥ
Genitivebhagavacchāstrasya bhagavacchāstrayoḥ bhagavacchāstrāṇām
Locativebhagavacchāstre bhagavacchāstrayoḥ bhagavacchāstreṣu

Compound bhagavacchāstra -

Adverb -bhagavacchāstram -bhagavacchāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria